Getting My bhairav kavach To Work

Wiki Article



डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः



यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ

ನೈರೃತ್ಯಾಂ ಕ್ರೋಧನಃ ಪಾತು ಮಾಮುನ್ಮತ್ತಸ್ತು ಪಶ್ಚಿಮೇ



यो ददाति निषिद्धेभ्यः more info स वै भ्रष्टो भवेद्ध्रुवम्

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

Report this wiki page