Facts About bhairav kavach Revealed

Wiki Article

ಇತಿ ವಿಶ್ವಸಾರೋದ್ಧಾರತಂತ್ರೇ ಆಪದುದ್ಧಾರಕಲ್ಪೇ ಭೈರವಭೈರವೀಸಂವಾದೇ ವಟುಕಭೈರವಕವಚಂ ಸಮಾಪ್ತಮ್

बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

बटुक भैरव कवच bhairav kavach का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।



बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥





योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page